Declension table of ?triṇavasāhasra

Deva

MasculineSingularDualPlural
Nominativetriṇavasāhasraḥ triṇavasāhasrau triṇavasāhasrāḥ
Vocativetriṇavasāhasra triṇavasāhasrau triṇavasāhasrāḥ
Accusativetriṇavasāhasram triṇavasāhasrau triṇavasāhasrān
Instrumentaltriṇavasāhasreṇa triṇavasāhasrābhyām triṇavasāhasraiḥ triṇavasāhasrebhiḥ
Dativetriṇavasāhasrāya triṇavasāhasrābhyām triṇavasāhasrebhyaḥ
Ablativetriṇavasāhasrāt triṇavasāhasrābhyām triṇavasāhasrebhyaḥ
Genitivetriṇavasāhasrasya triṇavasāhasrayoḥ triṇavasāhasrāṇām
Locativetriṇavasāhasre triṇavasāhasrayoḥ triṇavasāhasreṣu

Compound triṇavasāhasra -

Adverb -triṇavasāhasram -triṇavasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria