Declension table of ?triṇavātmaka

Deva

MasculineSingularDualPlural
Nominativetriṇavātmakaḥ triṇavātmakau triṇavātmakāḥ
Vocativetriṇavātmaka triṇavātmakau triṇavātmakāḥ
Accusativetriṇavātmakam triṇavātmakau triṇavātmakān
Instrumentaltriṇavātmakena triṇavātmakābhyām triṇavātmakaiḥ triṇavātmakebhiḥ
Dativetriṇavātmakāya triṇavātmakābhyām triṇavātmakebhyaḥ
Ablativetriṇavātmakāt triṇavātmakābhyām triṇavātmakebhyaḥ
Genitivetriṇavātmakasya triṇavātmakayoḥ triṇavātmakānām
Locativetriṇavātmake triṇavātmakayoḥ triṇavātmakeṣu

Compound triṇavātmaka -

Adverb -triṇavātmakam -triṇavātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria