Declension table of ?triṇata

Deva

NeuterSingularDualPlural
Nominativetriṇatam triṇate triṇatāni
Vocativetriṇata triṇate triṇatāni
Accusativetriṇatam triṇate triṇatāni
Instrumentaltriṇatena triṇatābhyām triṇataiḥ
Dativetriṇatāya triṇatābhyām triṇatebhyaḥ
Ablativetriṇatāt triṇatābhyām triṇatebhyaḥ
Genitivetriṇatasya triṇatayoḥ triṇatānām
Locativetriṇate triṇatayoḥ triṇateṣu

Compound triṇata -

Adverb -triṇatam -triṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria