Declension table of ?triṃśattva

Deva

NeuterSingularDualPlural
Nominativetriṃśattvam triṃśattve triṃśattvāni
Vocativetriṃśattva triṃśattve triṃśattvāni
Accusativetriṃśattvam triṃśattve triṃśattvāni
Instrumentaltriṃśattvena triṃśattvābhyām triṃśattvaiḥ
Dativetriṃśattvāya triṃśattvābhyām triṃśattvebhyaḥ
Ablativetriṃśattvāt triṃśattvābhyām triṃśattvebhyaḥ
Genitivetriṃśattvasya triṃśattvayoḥ triṃśattvānām
Locativetriṃśattve triṃśattvayoḥ triṃśattveṣu

Compound triṃśattva -

Adverb -triṃśattvam -triṃśattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria