Declension table of ?triṃśattamī

Deva

FeminineSingularDualPlural
Nominativetriṃśattamī triṃśattamyau triṃśattamyaḥ
Vocativetriṃśattami triṃśattamyau triṃśattamyaḥ
Accusativetriṃśattamīm triṃśattamyau triṃśattamīḥ
Instrumentaltriṃśattamyā triṃśattamībhyām triṃśattamībhiḥ
Dativetriṃśattamyai triṃśattamībhyām triṃśattamībhyaḥ
Ablativetriṃśattamyāḥ triṃśattamībhyām triṃśattamībhyaḥ
Genitivetriṃśattamyāḥ triṃśattamyoḥ triṃśattamīnām
Locativetriṃśattamyām triṃśattamyoḥ triṃśattamīṣu

Compound triṃśattami - triṃśattamī -

Adverb -triṃśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria