Declension table of triṃśatsāhasra

Deva

MasculineSingularDualPlural
Nominativetriṃśatsāhasraḥ triṃśatsāhasrau triṃśatsāhasrāḥ
Vocativetriṃśatsāhasra triṃśatsāhasrau triṃśatsāhasrāḥ
Accusativetriṃśatsāhasram triṃśatsāhasrau triṃśatsāhasrān
Instrumentaltriṃśatsāhasreṇa triṃśatsāhasrābhyām triṃśatsāhasraiḥ triṃśatsāhasrebhiḥ
Dativetriṃśatsāhasrāya triṃśatsāhasrābhyām triṃśatsāhasrebhyaḥ
Ablativetriṃśatsāhasrāt triṃśatsāhasrābhyām triṃśatsāhasrebhyaḥ
Genitivetriṃśatsāhasrasya triṃśatsāhasrayoḥ triṃśatsāhasrāṇām
Locativetriṃśatsāhasre triṃśatsāhasrayoḥ triṃśatsāhasreṣu

Compound triṃśatsāhasra -

Adverb -triṃśatsāhasram -triṃśatsāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria