Declension table of ?triṃśatka

Deva

NeuterSingularDualPlural
Nominativetriṃśatkam triṃśatke triṃśatkāni
Vocativetriṃśatka triṃśatke triṃśatkāni
Accusativetriṃśatkam triṃśatke triṃśatkāni
Instrumentaltriṃśatkena triṃśatkābhyām triṃśatkaiḥ
Dativetriṃśatkāya triṃśatkābhyām triṃśatkebhyaḥ
Ablativetriṃśatkāt triṃśatkābhyām triṃśatkebhyaḥ
Genitivetriṃśatkasya triṃśatkayoḥ triṃśatkānām
Locativetriṃśatke triṃśatkayoḥ triṃśatkeṣu

Compound triṃśatka -

Adverb -triṃśatkam -triṃśatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria