Declension table of ?triṃśadvikramā

Deva

FeminineSingularDualPlural
Nominativetriṃśadvikramā triṃśadvikrame triṃśadvikramāḥ
Vocativetriṃśadvikrame triṃśadvikrame triṃśadvikramāḥ
Accusativetriṃśadvikramām triṃśadvikrame triṃśadvikramāḥ
Instrumentaltriṃśadvikramayā triṃśadvikramābhyām triṃśadvikramābhiḥ
Dativetriṃśadvikramāyai triṃśadvikramābhyām triṃśadvikramābhyaḥ
Ablativetriṃśadvikramāyāḥ triṃśadvikramābhyām triṃśadvikramābhyaḥ
Genitivetriṃśadvikramāyāḥ triṃśadvikramayoḥ triṃśadvikramāṇām
Locativetriṃśadvikramāyām triṃśadvikramayoḥ triṃśadvikramāsu

Adverb -triṃśadvikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria