Declension table of ?triṃśadvikrama

Deva

MasculineSingularDualPlural
Nominativetriṃśadvikramaḥ triṃśadvikramau triṃśadvikramāḥ
Vocativetriṃśadvikrama triṃśadvikramau triṃśadvikramāḥ
Accusativetriṃśadvikramam triṃśadvikramau triṃśadvikramān
Instrumentaltriṃśadvikrameṇa triṃśadvikramābhyām triṃśadvikramaiḥ triṃśadvikramebhiḥ
Dativetriṃśadvikramāya triṃśadvikramābhyām triṃśadvikramebhyaḥ
Ablativetriṃśadvikramāt triṃśadvikramābhyām triṃśadvikramebhyaḥ
Genitivetriṃśadvikramasya triṃśadvikramayoḥ triṃśadvikramāṇām
Locativetriṃśadvikrame triṃśadvikramayoḥ triṃśadvikrameṣu

Compound triṃśadvikrama -

Adverb -triṃśadvikramam -triṃśadvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria