Declension table of ?triṃśadviṃśā

Deva

FeminineSingularDualPlural
Nominativetriṃśadviṃśā triṃśadviṃśe triṃśadviṃśāḥ
Vocativetriṃśadviṃśe triṃśadviṃśe triṃśadviṃśāḥ
Accusativetriṃśadviṃśām triṃśadviṃśe triṃśadviṃśāḥ
Instrumentaltriṃśadviṃśayā triṃśadviṃśābhyām triṃśadviṃśābhiḥ
Dativetriṃśadviṃśāyai triṃśadviṃśābhyām triṃśadviṃśābhyaḥ
Ablativetriṃśadviṃśāyāḥ triṃśadviṃśābhyām triṃśadviṃśābhyaḥ
Genitivetriṃśadviṃśāyāḥ triṃśadviṃśayoḥ triṃśadviṃśānām
Locativetriṃśadviṃśāyām triṃśadviṃśayoḥ triṃśadviṃśāsu

Adverb -triṃśadviṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria