Declension table of ?triṃśadviṃśa

Deva

MasculineSingularDualPlural
Nominativetriṃśadviṃśaḥ triṃśadviṃśau triṃśadviṃśāḥ
Vocativetriṃśadviṃśa triṃśadviṃśau triṃśadviṃśāḥ
Accusativetriṃśadviṃśam triṃśadviṃśau triṃśadviṃśān
Instrumentaltriṃśadviṃśena triṃśadviṃśābhyām triṃśadviṃśaiḥ triṃśadviṃśebhiḥ
Dativetriṃśadviṃśāya triṃśadviṃśābhyām triṃśadviṃśebhyaḥ
Ablativetriṃśadviṃśāt triṃśadviṃśābhyām triṃśadviṃśebhyaḥ
Genitivetriṃśadviṃśasya triṃśadviṃśayoḥ triṃśadviṃśānām
Locativetriṃśadviṃśe triṃśadviṃśayoḥ triṃśadviṃśeṣu

Compound triṃśadviṃśa -

Adverb -triṃśadviṃśam -triṃśadviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria