Declension table of ?triṃśadvarṣa

Deva

MasculineSingularDualPlural
Nominativetriṃśadvarṣaḥ triṃśadvarṣau triṃśadvarṣāḥ
Vocativetriṃśadvarṣa triṃśadvarṣau triṃśadvarṣāḥ
Accusativetriṃśadvarṣam triṃśadvarṣau triṃśadvarṣān
Instrumentaltriṃśadvarṣeṇa triṃśadvarṣābhyām triṃśadvarṣaiḥ triṃśadvarṣebhiḥ
Dativetriṃśadvarṣāya triṃśadvarṣābhyām triṃśadvarṣebhyaḥ
Ablativetriṃśadvarṣāt triṃśadvarṣābhyām triṃśadvarṣebhyaḥ
Genitivetriṃśadvarṣasya triṃśadvarṣayoḥ triṃśadvarṣāṇām
Locativetriṃśadvarṣe triṃśadvarṣayoḥ triṃśadvarṣeṣu

Compound triṃśadvarṣa -

Adverb -triṃśadvarṣam -triṃśadvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria