Declension table of ?triṃśadara

Deva

NeuterSingularDualPlural
Nominativetriṃśadaram triṃśadare triṃśadarāṇi
Vocativetriṃśadara triṃśadare triṃśadarāṇi
Accusativetriṃśadaram triṃśadare triṃśadarāṇi
Instrumentaltriṃśadareṇa triṃśadarābhyām triṃśadaraiḥ
Dativetriṃśadarāya triṃśadarābhyām triṃśadarebhyaḥ
Ablativetriṃśadarāt triṃśadarābhyām triṃśadarebhyaḥ
Genitivetriṃśadarasya triṃśadarayoḥ triṃśadarāṇām
Locativetriṃśadare triṃśadarayoḥ triṃśadareṣu

Compound triṃśadara -

Adverb -triṃśadaram -triṃśadarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria