Declension table of ?triṃśadakṣara

Deva

NeuterSingularDualPlural
Nominativetriṃśadakṣaram triṃśadakṣare triṃśadakṣarāṇi
Vocativetriṃśadakṣara triṃśadakṣare triṃśadakṣarāṇi
Accusativetriṃśadakṣaram triṃśadakṣare triṃśadakṣarāṇi
Instrumentaltriṃśadakṣareṇa triṃśadakṣarābhyām triṃśadakṣaraiḥ
Dativetriṃśadakṣarāya triṃśadakṣarābhyām triṃśadakṣarebhyaḥ
Ablativetriṃśadakṣarāt triṃśadakṣarābhyām triṃśadakṣarebhyaḥ
Genitivetriṃśadakṣarasya triṃśadakṣarayoḥ triṃśadakṣarāṇām
Locativetriṃśadakṣare triṃśadakṣarayoḥ triṃśadakṣareṣu

Compound triṃśadakṣara -

Adverb -triṃśadakṣaram -triṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria