Declension table of ?triṃśadakṣara

Deva

MasculineSingularDualPlural
Nominativetriṃśadakṣaraḥ triṃśadakṣarau triṃśadakṣarāḥ
Vocativetriṃśadakṣara triṃśadakṣarau triṃśadakṣarāḥ
Accusativetriṃśadakṣaram triṃśadakṣarau triṃśadakṣarān
Instrumentaltriṃśadakṣareṇa triṃśadakṣarābhyām triṃśadakṣaraiḥ triṃśadakṣarebhiḥ
Dativetriṃśadakṣarāya triṃśadakṣarābhyām triṃśadakṣarebhyaḥ
Ablativetriṃśadakṣarāt triṃśadakṣarābhyām triṃśadakṣarebhyaḥ
Genitivetriṃśadakṣarasya triṃśadakṣarayoḥ triṃśadakṣarāṇām
Locativetriṃśadakṣare triṃśadakṣarayoḥ triṃśadakṣareṣu

Compound triṃśadakṣara -

Adverb -triṃśadakṣaram -triṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria