Declension table of ?triṃśadaṅgā

Deva

FeminineSingularDualPlural
Nominativetriṃśadaṅgā triṃśadaṅge triṃśadaṅgāḥ
Vocativetriṃśadaṅge triṃśadaṅge triṃśadaṅgāḥ
Accusativetriṃśadaṅgām triṃśadaṅge triṃśadaṅgāḥ
Instrumentaltriṃśadaṅgayā triṃśadaṅgābhyām triṃśadaṅgābhiḥ
Dativetriṃśadaṅgāyai triṃśadaṅgābhyām triṃśadaṅgābhyaḥ
Ablativetriṃśadaṅgāyāḥ triṃśadaṅgābhyām triṃśadaṅgābhyaḥ
Genitivetriṃśadaṅgāyāḥ triṃśadaṅgayoḥ triṃśadaṅgānām
Locativetriṃśadaṅgāyām triṃśadaṅgayoḥ triṃśadaṅgāsu

Adverb -triṃśadaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria