Declension table of ?triṃśadaṅga

Deva

NeuterSingularDualPlural
Nominativetriṃśadaṅgam triṃśadaṅge triṃśadaṅgāni
Vocativetriṃśadaṅga triṃśadaṅge triṃśadaṅgāni
Accusativetriṃśadaṅgam triṃśadaṅge triṃśadaṅgāni
Instrumentaltriṃśadaṅgena triṃśadaṅgābhyām triṃśadaṅgaiḥ
Dativetriṃśadaṅgāya triṃśadaṅgābhyām triṃśadaṅgebhyaḥ
Ablativetriṃśadaṅgāt triṃśadaṅgābhyām triṃśadaṅgebhyaḥ
Genitivetriṃśadaṅgasya triṃśadaṅgayoḥ triṃśadaṅgānām
Locativetriṃśadaṅge triṃśadaṅgayoḥ triṃśadaṅgeṣu

Compound triṃśadaṅga -

Adverb -triṃśadaṅgam -triṃśadaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria