Declension table of ?triṃśacchlokī

Deva

FeminineSingularDualPlural
Nominativetriṃśacchlokī triṃśacchlokyau triṃśacchlokyaḥ
Vocativetriṃśacchloki triṃśacchlokyau triṃśacchlokyaḥ
Accusativetriṃśacchlokīm triṃśacchlokyau triṃśacchlokīḥ
Instrumentaltriṃśacchlokyā triṃśacchlokībhyām triṃśacchlokībhiḥ
Dativetriṃśacchlokyai triṃśacchlokībhyām triṃśacchlokībhyaḥ
Ablativetriṃśacchlokyāḥ triṃśacchlokībhyām triṃśacchlokībhyaḥ
Genitivetriṃśacchlokyāḥ triṃśacchlokyoḥ triṃśacchlokīnām
Locativetriṃśacchlokyām triṃśacchlokyoḥ triṃśacchlokīṣu

Compound triṃśacchloki - triṃśacchlokī -

Adverb -triṃśacchloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria