Declension table of ?triṃśacchata

Deva

NeuterSingularDualPlural
Nominativetriṃśacchatam triṃśacchate triṃśacchatāni
Vocativetriṃśacchata triṃśacchate triṃśacchatāni
Accusativetriṃśacchatam triṃśacchate triṃśacchatāni
Instrumentaltriṃśacchatena triṃśacchatābhyām triṃśacchataiḥ
Dativetriṃśacchatāya triṃśacchatābhyām triṃśacchatebhyaḥ
Ablativetriṃśacchatāt triṃśacchatābhyām triṃśacchatebhyaḥ
Genitivetriṃśacchatasya triṃśacchatayoḥ triṃśacchatānām
Locativetriṃśacchate triṃśacchatayoḥ triṃśacchateṣu

Compound triṃśacchata -

Adverb -triṃśacchatam -triṃśacchatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria