Declension table of ?triṃśāṃśaka

Deva

MasculineSingularDualPlural
Nominativetriṃśāṃśakaḥ triṃśāṃśakau triṃśāṃśakāḥ
Vocativetriṃśāṃśaka triṃśāṃśakau triṃśāṃśakāḥ
Accusativetriṃśāṃśakam triṃśāṃśakau triṃśāṃśakān
Instrumentaltriṃśāṃśakena triṃśāṃśakābhyām triṃśāṃśakaiḥ triṃśāṃśakebhiḥ
Dativetriṃśāṃśakāya triṃśāṃśakābhyām triṃśāṃśakebhyaḥ
Ablativetriṃśāṃśakāt triṃśāṃśakābhyām triṃśāṃśakebhyaḥ
Genitivetriṃśāṃśakasya triṃśāṃśakayoḥ triṃśāṃśakānām
Locativetriṃśāṃśake triṃśāṃśakayoḥ triṃśāṃśakeṣu

Compound triṃśāṃśaka -

Adverb -triṃśāṃśakam -triṃśāṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria