Declension table of ?triḥśveta

Deva

MasculineSingularDualPlural
Nominativetriḥśvetaḥ triḥśvetau triḥśvetāḥ
Vocativetriḥśveta triḥśvetau triḥśvetāḥ
Accusativetriḥśvetam triḥśvetau triḥśvetān
Instrumentaltriḥśvetena triḥśvetābhyām triḥśvetaiḥ triḥśvetebhiḥ
Dativetriḥśvetāya triḥśvetābhyām triḥśvetebhyaḥ
Ablativetriḥśvetāt triḥśvetābhyām triḥśvetebhyaḥ
Genitivetriḥśvetasya triḥśvetayoḥ triḥśvetānām
Locativetriḥśvete triḥśvetayoḥ triḥśveteṣu

Compound triḥśveta -

Adverb -triḥśvetam -triḥśvetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria