Declension table of ?triḥśuklā

Deva

FeminineSingularDualPlural
Nominativetriḥśuklā triḥśukle triḥśuklāḥ
Vocativetriḥśukle triḥśukle triḥśuklāḥ
Accusativetriḥśuklām triḥśukle triḥśuklāḥ
Instrumentaltriḥśuklayā triḥśuklābhyām triḥśuklābhiḥ
Dativetriḥśuklāyai triḥśuklābhyām triḥśuklābhyaḥ
Ablativetriḥśuklāyāḥ triḥśuklābhyām triḥśuklābhyaḥ
Genitivetriḥśuklāyāḥ triḥśuklayoḥ triḥśuklānām
Locativetriḥśuklāyām triḥśuklayoḥ triḥśuklāsu

Adverb -triḥśuklam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria