Declension table of ?triḥśreṇi

Deva

NeuterSingularDualPlural
Nominativetriḥśreṇi triḥśreṇinī triḥśreṇīni
Vocativetriḥśreṇi triḥśreṇinī triḥśreṇīni
Accusativetriḥśreṇi triḥśreṇinī triḥśreṇīni
Instrumentaltriḥśreṇinā triḥśreṇibhyām triḥśreṇibhiḥ
Dativetriḥśreṇine triḥśreṇibhyām triḥśreṇibhyaḥ
Ablativetriḥśreṇinaḥ triḥśreṇibhyām triḥśreṇibhyaḥ
Genitivetriḥśreṇinaḥ triḥśreṇinoḥ triḥśreṇīnām
Locativetriḥśreṇini triḥśreṇinoḥ triḥśreṇiṣu

Compound triḥśreṇi -

Adverb -triḥśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria