Declension table of ?triḥsnāna

Deva

NeuterSingularDualPlural
Nominativetriḥsnānam triḥsnāne triḥsnānāni
Vocativetriḥsnāna triḥsnāne triḥsnānāni
Accusativetriḥsnānam triḥsnāne triḥsnānāni
Instrumentaltriḥsnānena triḥsnānābhyām triḥsnānaiḥ
Dativetriḥsnānāya triḥsnānābhyām triḥsnānebhyaḥ
Ablativetriḥsnānāt triḥsnānābhyām triḥsnānebhyaḥ
Genitivetriḥsnānasya triḥsnānayoḥ triḥsnānānām
Locativetriḥsnāne triḥsnānayoḥ triḥsnāneṣu

Compound triḥsnāna -

Adverb -triḥsnānam -triḥsnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria