Declension table of ?triḥsapta

Deva

NeuterSingularDualPlural
Nominativetriḥsaptam triḥsapte triḥsaptāni
Vocativetriḥsapta triḥsapte triḥsaptāni
Accusativetriḥsaptam triḥsapte triḥsaptāni
Instrumentaltriḥsaptena triḥsaptābhyām triḥsaptaiḥ
Dativetriḥsaptāya triḥsaptābhyām triḥsaptebhyaḥ
Ablativetriḥsaptāt triḥsaptābhyām triḥsaptebhyaḥ
Genitivetriḥsaptasya triḥsaptayoḥ triḥsaptānām
Locativetriḥsapte triḥsaptayoḥ triḥsapteṣu

Compound triḥsapta -

Adverb -triḥsaptam -triḥsaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria