Declension table of ?triḥsapta

Deva

MasculineSingularDualPlural
Nominativetriḥsaptaḥ triḥsaptau triḥsaptāḥ
Vocativetriḥsapta triḥsaptau triḥsaptāḥ
Accusativetriḥsaptam triḥsaptau triḥsaptān
Instrumentaltriḥsaptena triḥsaptābhyām triḥsaptaiḥ triḥsaptebhiḥ
Dativetriḥsaptāya triḥsaptābhyām triḥsaptebhyaḥ
Ablativetriḥsaptāt triḥsaptābhyām triḥsaptebhyaḥ
Genitivetriḥsaptasya triḥsaptayoḥ triḥsaptānām
Locativetriḥsapte triḥsaptayoḥ triḥsapteṣu

Compound triḥsapta -

Adverb -triḥsaptam -triḥsaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria