Declension table of ?triḥsahavacana

Deva

NeuterSingularDualPlural
Nominativetriḥsahavacanam triḥsahavacane triḥsahavacanāni
Vocativetriḥsahavacana triḥsahavacane triḥsahavacanāni
Accusativetriḥsahavacanam triḥsahavacane triḥsahavacanāni
Instrumentaltriḥsahavacanena triḥsahavacanābhyām triḥsahavacanaiḥ
Dativetriḥsahavacanāya triḥsahavacanābhyām triḥsahavacanebhyaḥ
Ablativetriḥsahavacanāt triḥsahavacanābhyām triḥsahavacanebhyaḥ
Genitivetriḥsahavacanasya triḥsahavacanayoḥ triḥsahavacanānām
Locativetriḥsahavacane triḥsahavacanayoḥ triḥsahavacaneṣu

Compound triḥsahavacana -

Adverb -triḥsahavacanam -triḥsahavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria