Declension table of ?triḥprasrutamadā

Deva

FeminineSingularDualPlural
Nominativetriḥprasrutamadā triḥprasrutamade triḥprasrutamadāḥ
Vocativetriḥprasrutamade triḥprasrutamade triḥprasrutamadāḥ
Accusativetriḥprasrutamadām triḥprasrutamade triḥprasrutamadāḥ
Instrumentaltriḥprasrutamadayā triḥprasrutamadābhyām triḥprasrutamadābhiḥ
Dativetriḥprasrutamadāyai triḥprasrutamadābhyām triḥprasrutamadābhyaḥ
Ablativetriḥprasrutamadāyāḥ triḥprasrutamadābhyām triḥprasrutamadābhyaḥ
Genitivetriḥprasrutamadāyāḥ triḥprasrutamadayoḥ triḥprasrutamadānām
Locativetriḥprasrutamadāyām triḥprasrutamadayoḥ triḥprasrutamadāsu

Adverb -triḥprasrutamadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria