Declension table of ?triḥprasrutamada

Deva

NeuterSingularDualPlural
Nominativetriḥprasrutamadam triḥprasrutamade triḥprasrutamadāni
Vocativetriḥprasrutamada triḥprasrutamade triḥprasrutamadāni
Accusativetriḥprasrutamadam triḥprasrutamade triḥprasrutamadāni
Instrumentaltriḥprasrutamadena triḥprasrutamadābhyām triḥprasrutamadaiḥ
Dativetriḥprasrutamadāya triḥprasrutamadābhyām triḥprasrutamadebhyaḥ
Ablativetriḥprasrutamadāt triḥprasrutamadābhyām triḥprasrutamadebhyaḥ
Genitivetriḥprasrutamadasya triḥprasrutamadayoḥ triḥprasrutamadānām
Locativetriḥprasrutamade triḥprasrutamadayoḥ triḥprasrutamadeṣu

Compound triḥprasrutamada -

Adverb -triḥprasrutamadam -triḥprasrutamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria