Declension table of ?triḥprasrutamada

Deva

MasculineSingularDualPlural
Nominativetriḥprasrutamadaḥ triḥprasrutamadau triḥprasrutamadāḥ
Vocativetriḥprasrutamada triḥprasrutamadau triḥprasrutamadāḥ
Accusativetriḥprasrutamadam triḥprasrutamadau triḥprasrutamadān
Instrumentaltriḥprasrutamadena triḥprasrutamadābhyām triḥprasrutamadaiḥ triḥprasrutamadebhiḥ
Dativetriḥprasrutamadāya triḥprasrutamadābhyām triḥprasrutamadebhyaḥ
Ablativetriḥprasrutamadāt triḥprasrutamadābhyām triḥprasrutamadebhyaḥ
Genitivetriḥprasrutamadasya triḥprasrutamadayoḥ triḥprasrutamadānām
Locativetriḥprasrutamade triḥprasrutamadayoḥ triḥprasrutamadeṣu

Compound triḥprasrutamada -

Adverb -triḥprasrutamadam -triḥprasrutamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria