Declension table of ?triḥṣamṛddha

Deva

NeuterSingularDualPlural
Nominativetriḥṣamṛddham triḥṣamṛddhe triḥṣamṛddhāni
Vocativetriḥṣamṛddha triḥṣamṛddhe triḥṣamṛddhāni
Accusativetriḥṣamṛddham triḥṣamṛddhe triḥṣamṛddhāni
Instrumentaltriḥṣamṛddhena triḥṣamṛddhābhyām triḥṣamṛddhaiḥ
Dativetriḥṣamṛddhāya triḥṣamṛddhābhyām triḥṣamṛddhebhyaḥ
Ablativetriḥṣamṛddhāt triḥṣamṛddhābhyām triḥṣamṛddhebhyaḥ
Genitivetriḥṣamṛddhasya triḥṣamṛddhayoḥ triḥṣamṛddhānām
Locativetriḥṣamṛddhe triḥṣamṛddhayoḥ triḥṣamṛddheṣu

Compound triḥṣamṛddha -

Adverb -triḥṣamṛddham -triḥṣamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria