Declension table of ?triḥṣamṛddha

Deva

MasculineSingularDualPlural
Nominativetriḥṣamṛddhaḥ triḥṣamṛddhau triḥṣamṛddhāḥ
Vocativetriḥṣamṛddha triḥṣamṛddhau triḥṣamṛddhāḥ
Accusativetriḥṣamṛddham triḥṣamṛddhau triḥṣamṛddhān
Instrumentaltriḥṣamṛddhena triḥṣamṛddhābhyām triḥṣamṛddhaiḥ triḥṣamṛddhebhiḥ
Dativetriḥṣamṛddhāya triḥṣamṛddhābhyām triḥṣamṛddhebhyaḥ
Ablativetriḥṣamṛddhāt triḥṣamṛddhābhyām triḥṣamṛddhebhyaḥ
Genitivetriḥṣamṛddhasya triḥṣamṛddhayoḥ triḥṣamṛddhānām
Locativetriḥṣamṛddhe triḥṣamṛddhayoḥ triḥṣamṛddheṣu

Compound triḥṣamṛddha -

Adverb -triḥṣamṛddham -triḥṣamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria