Declension table of ?tredhāsthita

Deva

NeuterSingularDualPlural
Nominativetredhāsthitam tredhāsthite tredhāsthitāni
Vocativetredhāsthita tredhāsthite tredhāsthitāni
Accusativetredhāsthitam tredhāsthite tredhāsthitāni
Instrumentaltredhāsthitena tredhāsthitābhyām tredhāsthitaiḥ
Dativetredhāsthitāya tredhāsthitābhyām tredhāsthitebhyaḥ
Ablativetredhāsthitāt tredhāsthitābhyām tredhāsthitebhyaḥ
Genitivetredhāsthitasya tredhāsthitayoḥ tredhāsthitānām
Locativetredhāsthite tredhāsthitayoḥ tredhāsthiteṣu

Compound tredhāsthita -

Adverb -tredhāsthitam -tredhāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria