Declension table of ?trayīdhāmavat

Deva

MasculineSingularDualPlural
Nominativetrayīdhāmavān trayīdhāmavantau trayīdhāmavantaḥ
Vocativetrayīdhāmavan trayīdhāmavantau trayīdhāmavantaḥ
Accusativetrayīdhāmavantam trayīdhāmavantau trayīdhāmavataḥ
Instrumentaltrayīdhāmavatā trayīdhāmavadbhyām trayīdhāmavadbhiḥ
Dativetrayīdhāmavate trayīdhāmavadbhyām trayīdhāmavadbhyaḥ
Ablativetrayīdhāmavataḥ trayīdhāmavadbhyām trayīdhāmavadbhyaḥ
Genitivetrayīdhāmavataḥ trayīdhāmavatoḥ trayīdhāmavatām
Locativetrayīdhāmavati trayīdhāmavatoḥ trayīdhāmavatsu

Compound trayīdhāmavat -

Adverb -trayīdhāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria