Declension table of ?trayībhāṣya

Deva

NeuterSingularDualPlural
Nominativetrayībhāṣyam trayībhāṣye trayībhāṣyāṇi
Vocativetrayībhāṣya trayībhāṣye trayībhāṣyāṇi
Accusativetrayībhāṣyam trayībhāṣye trayībhāṣyāṇi
Instrumentaltrayībhāṣyeṇa trayībhāṣyābhyām trayībhāṣyaiḥ
Dativetrayībhāṣyāya trayībhāṣyābhyām trayībhāṣyebhyaḥ
Ablativetrayībhāṣyāt trayībhāṣyābhyām trayībhāṣyebhyaḥ
Genitivetrayībhāṣyasya trayībhāṣyayoḥ trayībhāṣyāṇām
Locativetrayībhāṣye trayībhāṣyayoḥ trayībhāṣyeṣu

Compound trayībhāṣya -

Adverb -trayībhāṣyam -trayībhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria