Declension table of ?trayaḥsaptati

Deva

FeminineSingularDualPlural
Nominativetrayaḥsaptatiḥ trayaḥsaptatī trayaḥsaptatayaḥ
Vocativetrayaḥsaptate trayaḥsaptatī trayaḥsaptatayaḥ
Accusativetrayaḥsaptatim trayaḥsaptatī trayaḥsaptatīḥ
Instrumentaltrayaḥsaptatyā trayaḥsaptatibhyām trayaḥsaptatibhiḥ
Dativetrayaḥsaptatyai trayaḥsaptataye trayaḥsaptatibhyām trayaḥsaptatibhyaḥ
Ablativetrayaḥsaptatyāḥ trayaḥsaptateḥ trayaḥsaptatibhyām trayaḥsaptatibhyaḥ
Genitivetrayaḥsaptatyāḥ trayaḥsaptateḥ trayaḥsaptatyoḥ trayaḥsaptatīnām
Locativetrayaḥsaptatyām trayaḥsaptatau trayaḥsaptatyoḥ trayaḥsaptatiṣu

Compound trayaḥsaptati -

Adverb -trayaḥsaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria