Declension table of ?trapuṣa

Deva

MasculineSingularDualPlural
Nominativetrapuṣaḥ trapuṣau trapuṣāḥ
Vocativetrapuṣa trapuṣau trapuṣāḥ
Accusativetrapuṣam trapuṣau trapuṣān
Instrumentaltrapuṣeṇa trapuṣābhyām trapuṣaiḥ trapuṣebhiḥ
Dativetrapuṣāya trapuṣābhyām trapuṣebhyaḥ
Ablativetrapuṣāt trapuṣābhyām trapuṣebhyaḥ
Genitivetrapuṣasya trapuṣayoḥ trapuṣāṇām
Locativetrapuṣe trapuṣayoḥ trapuṣeṣu

Compound trapuṣa -

Adverb -trapuṣam -trapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria