Declension table of traiśīrṣa

Deva

MasculineSingularDualPlural
Nominativetraiśīrṣaḥ traiśīrṣau traiśīrṣāḥ
Vocativetraiśīrṣa traiśīrṣau traiśīrṣāḥ
Accusativetraiśīrṣam traiśīrṣau traiśīrṣān
Instrumentaltraiśīrṣeṇa traiśīrṣābhyām traiśīrṣaiḥ traiśīrṣebhiḥ
Dativetraiśīrṣāya traiśīrṣābhyām traiśīrṣebhyaḥ
Ablativetraiśīrṣāt traiśīrṣābhyām traiśīrṣebhyaḥ
Genitivetraiśīrṣasya traiśīrṣayoḥ traiśīrṣāṇām
Locativetraiśīrṣe traiśīrṣayoḥ traiśīrṣeṣu

Compound traiśīrṣa -

Adverb -traiśīrṣam -traiśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria