Declension table of ?traiśaṅkava

Deva

NeuterSingularDualPlural
Nominativetraiśaṅkavam traiśaṅkave traiśaṅkavāni
Vocativetraiśaṅkava traiśaṅkave traiśaṅkavāni
Accusativetraiśaṅkavam traiśaṅkave traiśaṅkavāni
Instrumentaltraiśaṅkavena traiśaṅkavābhyām traiśaṅkavaiḥ
Dativetraiśaṅkavāya traiśaṅkavābhyām traiśaṅkavebhyaḥ
Ablativetraiśaṅkavāt traiśaṅkavābhyām traiśaṅkavebhyaḥ
Genitivetraiśaṅkavasya traiśaṅkavayoḥ traiśaṅkavānām
Locativetraiśaṅkave traiśaṅkavayoḥ traiśaṅkaveṣu

Compound traiśaṅkava -

Adverb -traiśaṅkavam -traiśaṅkavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria