Declension table of ?traiśaṅkava

Deva

MasculineSingularDualPlural
Nominativetraiśaṅkavaḥ traiśaṅkavau traiśaṅkavāḥ
Vocativetraiśaṅkava traiśaṅkavau traiśaṅkavāḥ
Accusativetraiśaṅkavam traiśaṅkavau traiśaṅkavān
Instrumentaltraiśaṅkavena traiśaṅkavābhyām traiśaṅkavaiḥ traiśaṅkavebhiḥ
Dativetraiśaṅkavāya traiśaṅkavābhyām traiśaṅkavebhyaḥ
Ablativetraiśaṅkavāt traiśaṅkavābhyām traiśaṅkavebhyaḥ
Genitivetraiśaṅkavasya traiśaṅkavayoḥ traiśaṅkavānām
Locativetraiśaṅkave traiśaṅkavayoḥ traiśaṅkaveṣu

Compound traiśaṅkava -

Adverb -traiśaṅkavam -traiśaṅkavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria