Declension table of ?traiśṛṅga

Deva

NeuterSingularDualPlural
Nominativetraiśṛṅgam traiśṛṅge traiśṛṅgāṇi
Vocativetraiśṛṅga traiśṛṅge traiśṛṅgāṇi
Accusativetraiśṛṅgam traiśṛṅge traiśṛṅgāṇi
Instrumentaltraiśṛṅgeṇa traiśṛṅgābhyām traiśṛṅgaiḥ
Dativetraiśṛṅgāya traiśṛṅgābhyām traiśṛṅgebhyaḥ
Ablativetraiśṛṅgāt traiśṛṅgābhyām traiśṛṅgebhyaḥ
Genitivetraiśṛṅgasya traiśṛṅgayoḥ traiśṛṅgāṇām
Locativetraiśṛṅge traiśṛṅgayoḥ traiśṛṅgeṣu

Compound traiśṛṅga -

Adverb -traiśṛṅgam -traiśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria