Declension table of traividyaka

Deva

NeuterSingularDualPlural
Nominativetraividyakam traividyake traividyakāni
Vocativetraividyaka traividyake traividyakāni
Accusativetraividyakam traividyake traividyakāni
Instrumentaltraividyakena traividyakābhyām traividyakaiḥ
Dativetraividyakāya traividyakābhyām traividyakebhyaḥ
Ablativetraividyakāt traividyakābhyām traividyakebhyaḥ
Genitivetraividyakasya traividyakayoḥ traividyakānām
Locativetraividyake traividyakayoḥ traividyakeṣu

Compound traividyaka -

Adverb -traividyakam -traividyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria