Declension table of ?traiviṣṭapa

Deva

MasculineSingularDualPlural
Nominativetraiviṣṭapaḥ traiviṣṭapau traiviṣṭapāḥ
Vocativetraiviṣṭapa traiviṣṭapau traiviṣṭapāḥ
Accusativetraiviṣṭapam traiviṣṭapau traiviṣṭapān
Instrumentaltraiviṣṭapena traiviṣṭapābhyām traiviṣṭapaiḥ traiviṣṭapebhiḥ
Dativetraiviṣṭapāya traiviṣṭapābhyām traiviṣṭapebhyaḥ
Ablativetraiviṣṭapāt traiviṣṭapābhyām traiviṣṭapebhyaḥ
Genitivetraiviṣṭapasya traiviṣṭapayoḥ traiviṣṭapānām
Locativetraiviṣṭape traiviṣṭapayoḥ traiviṣṭapeṣu

Compound traiviṣṭapa -

Adverb -traiviṣṭapam -traiviṣṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria