Declension table of ?traivarṣika

Deva

NeuterSingularDualPlural
Nominativetraivarṣikam traivarṣike traivarṣikāṇi
Vocativetraivarṣika traivarṣike traivarṣikāṇi
Accusativetraivarṣikam traivarṣike traivarṣikāṇi
Instrumentaltraivarṣikeṇa traivarṣikābhyām traivarṣikaiḥ
Dativetraivarṣikāya traivarṣikābhyām traivarṣikebhyaḥ
Ablativetraivarṣikāt traivarṣikābhyām traivarṣikebhyaḥ
Genitivetraivarṣikasya traivarṣikayoḥ traivarṣikāṇām
Locativetraivarṣike traivarṣikayoḥ traivarṣikeṣu

Compound traivarṣika -

Adverb -traivarṣikam -traivarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria