Declension table of ?traivṛṣṇa

Deva

MasculineSingularDualPlural
Nominativetraivṛṣṇaḥ traivṛṣṇau traivṛṣṇāḥ
Vocativetraivṛṣṇa traivṛṣṇau traivṛṣṇāḥ
Accusativetraivṛṣṇam traivṛṣṇau traivṛṣṇān
Instrumentaltraivṛṣṇena traivṛṣṇābhyām traivṛṣṇaiḥ traivṛṣṇebhiḥ
Dativetraivṛṣṇāya traivṛṣṇābhyām traivṛṣṇebhyaḥ
Ablativetraivṛṣṇāt traivṛṣṇābhyām traivṛṣṇebhyaḥ
Genitivetraivṛṣṇasya traivṛṣṇayoḥ traivṛṣṇānām
Locativetraivṛṣṇe traivṛṣṇayoḥ traivṛṣṇeṣu

Compound traivṛṣṇa -

Adverb -traivṛṣṇam -traivṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria