Declension table of ?traisrotasa

Deva

MasculineSingularDualPlural
Nominativetraisrotasaḥ traisrotasau traisrotasāḥ
Vocativetraisrotasa traisrotasau traisrotasāḥ
Accusativetraisrotasam traisrotasau traisrotasān
Instrumentaltraisrotasena traisrotasābhyām traisrotasaiḥ traisrotasebhiḥ
Dativetraisrotasāya traisrotasābhyām traisrotasebhyaḥ
Ablativetraisrotasāt traisrotasābhyām traisrotasebhyaḥ
Genitivetraisrotasasya traisrotasayoḥ traisrotasānām
Locativetraisrotase traisrotasayoḥ traisrotaseṣu

Compound traisrotasa -

Adverb -traisrotasam -traisrotasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria