Declension table of trairāśika

Deva

NeuterSingularDualPlural
Nominativetrairāśikam trairāśike trairāśikāni
Vocativetrairāśika trairāśike trairāśikāni
Accusativetrairāśikam trairāśike trairāśikāni
Instrumentaltrairāśikena trairāśikābhyām trairāśikaiḥ
Dativetrairāśikāya trairāśikābhyām trairāśikebhyaḥ
Ablativetrairāśikāt trairāśikābhyām trairāśikebhyaḥ
Genitivetrairāśikasya trairāśikayoḥ trairāśikānām
Locativetrairāśike trairāśikayoḥ trairāśikeṣu

Compound trairāśika -

Adverb -trairāśikam -trairāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria