Declension table of trairāśika

Deva

MasculineSingularDualPlural
Nominativetrairāśikaḥ trairāśikau trairāśikāḥ
Vocativetrairāśika trairāśikau trairāśikāḥ
Accusativetrairāśikam trairāśikau trairāśikān
Instrumentaltrairāśikena trairāśikābhyām trairāśikaiḥ trairāśikebhiḥ
Dativetrairāśikāya trairāśikābhyām trairāśikebhyaḥ
Ablativetrairāśikāt trairāśikābhyām trairāśikebhyaḥ
Genitivetrairāśikasya trairāśikayoḥ trairāśikānām
Locativetrairāśike trairāśikayoḥ trairāśikeṣu

Compound trairāśika -

Adverb -trairāśikam -trairāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria