Declension table of ?traipārāyaṇika

Deva

NeuterSingularDualPlural
Nominativetraipārāyaṇikam traipārāyaṇike traipārāyaṇikāni
Vocativetraipārāyaṇika traipārāyaṇike traipārāyaṇikāni
Accusativetraipārāyaṇikam traipārāyaṇike traipārāyaṇikāni
Instrumentaltraipārāyaṇikena traipārāyaṇikābhyām traipārāyaṇikaiḥ
Dativetraipārāyaṇikāya traipārāyaṇikābhyām traipārāyaṇikebhyaḥ
Ablativetraipārāyaṇikāt traipārāyaṇikābhyām traipārāyaṇikebhyaḥ
Genitivetraipārāyaṇikasya traipārāyaṇikayoḥ traipārāyaṇikānām
Locativetraipārāyaṇike traipārāyaṇikayoḥ traipārāyaṇikeṣu

Compound traipārāyaṇika -

Adverb -traipārāyaṇikam -traipārāyaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria