Declension table of ?traimāsika

Deva

NeuterSingularDualPlural
Nominativetraimāsikam traimāsike traimāsikāni
Vocativetraimāsika traimāsike traimāsikāni
Accusativetraimāsikam traimāsike traimāsikāni
Instrumentaltraimāsikena traimāsikābhyām traimāsikaiḥ
Dativetraimāsikāya traimāsikābhyām traimāsikebhyaḥ
Ablativetraimāsikāt traimāsikābhyām traimāsikebhyaḥ
Genitivetraimāsikasya traimāsikayoḥ traimāsikānām
Locativetraimāsike traimāsikayoḥ traimāsikeṣu

Compound traimāsika -

Adverb -traimāsikam -traimāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria